| Singular | Dual | Plural |
Nominativo |
पुंजन्मदा
puṁjanmadā
|
पुंजन्मदे
puṁjanmade
|
पुंजन्मदाः
puṁjanmadāḥ
|
Vocativo |
पुंजन्मदे
puṁjanmade
|
पुंजन्मदे
puṁjanmade
|
पुंजन्मदाः
puṁjanmadāḥ
|
Acusativo |
पुंजन्मदाम्
puṁjanmadām
|
पुंजन्मदे
puṁjanmade
|
पुंजन्मदाः
puṁjanmadāḥ
|
Instrumental |
पुंजन्मदया
puṁjanmadayā
|
पुंजन्मदाभ्याम्
puṁjanmadābhyām
|
पुंजन्मदाभिः
puṁjanmadābhiḥ
|
Dativo |
पुंजन्मदायै
puṁjanmadāyai
|
पुंजन्मदाभ्याम्
puṁjanmadābhyām
|
पुंजन्मदाभ्यः
puṁjanmadābhyaḥ
|
Ablativo |
पुंजन्मदायाः
puṁjanmadāyāḥ
|
पुंजन्मदाभ्याम्
puṁjanmadābhyām
|
पुंजन्मदाभ्यः
puṁjanmadābhyaḥ
|
Genitivo |
पुंजन्मदायाः
puṁjanmadāyāḥ
|
पुंजन्मदयोः
puṁjanmadayoḥ
|
पुंजन्मदानाम्
puṁjanmadānām
|
Locativo |
पुंजन्मदायाम्
puṁjanmadāyām
|
पुंजन्मदयोः
puṁjanmadayoḥ
|
पुंजन्मदासु
puṁjanmadāsu
|