| Singular | Dual | Plural |
Nominativo |
प्रजुष्टः
prajuṣṭaḥ
|
प्रजुष्टौ
prajuṣṭau
|
प्रजुष्टाः
prajuṣṭāḥ
|
Vocativo |
प्रजुष्ट
prajuṣṭa
|
प्रजुष्टौ
prajuṣṭau
|
प्रजुष्टाः
prajuṣṭāḥ
|
Acusativo |
प्रजुष्टम्
prajuṣṭam
|
प्रजुष्टौ
prajuṣṭau
|
प्रजुष्टान्
prajuṣṭān
|
Instrumental |
प्रजुष्टेन
prajuṣṭena
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टैः
prajuṣṭaiḥ
|
Dativo |
प्रजुष्टाय
prajuṣṭāya
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टेभ्यः
prajuṣṭebhyaḥ
|
Ablativo |
प्रजुष्टात्
prajuṣṭāt
|
प्रजुष्टाभ्याम्
prajuṣṭābhyām
|
प्रजुष्टेभ्यः
prajuṣṭebhyaḥ
|
Genitivo |
प्रजुष्टस्य
prajuṣṭasya
|
प्रजुष्टयोः
prajuṣṭayoḥ
|
प्रजुष्टानाम्
prajuṣṭānām
|
Locativo |
प्रजुष्टे
prajuṣṭe
|
प्रजुष्टयोः
prajuṣṭayoḥ
|
प्रजुष्टेषु
prajuṣṭeṣu
|