| Singular | Dual | Plural |
Nominativo |
प्रजवितः
prajavitaḥ
|
प्रजवितौ
prajavitau
|
प्रजविताः
prajavitāḥ
|
Vocativo |
प्रजवित
prajavita
|
प्रजवितौ
prajavitau
|
प्रजविताः
prajavitāḥ
|
Acusativo |
प्रजवितम्
prajavitam
|
प्रजवितौ
prajavitau
|
प्रजवितान्
prajavitān
|
Instrumental |
प्रजवितेन
prajavitena
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजवितैः
prajavitaiḥ
|
Dativo |
प्रजविताय
prajavitāya
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजवितेभ्यः
prajavitebhyaḥ
|
Ablativo |
प्रजवितात्
prajavitāt
|
प्रजविताभ्याम्
prajavitābhyām
|
प्रजवितेभ्यः
prajavitebhyaḥ
|
Genitivo |
प्रजवितस्य
prajavitasya
|
प्रजवितयोः
prajavitayoḥ
|
प्रजवितानाम्
prajavitānām
|
Locativo |
प्रजविते
prajavite
|
प्रजवितयोः
prajavitayoḥ
|
प्रजवितेषु
prajaviteṣu
|