| Singular | Dual | Plural |
Nominativo |
प्रजज्ञिः
prajajñiḥ
|
प्रजज्ञी
prajajñī
|
प्रजज्ञयः
prajajñayaḥ
|
Vocativo |
प्रजज्ञे
prajajñe
|
प्रजज्ञी
prajajñī
|
प्रजज्ञयः
prajajñayaḥ
|
Acusativo |
प्रजज्ञिम्
prajajñim
|
प्रजज्ञी
prajajñī
|
प्रजज्ञीन्
prajajñīn
|
Instrumental |
प्रजज्ञिना
prajajñinā
|
प्रजज्ञिभ्याम्
prajajñibhyām
|
प्रजज्ञिभिः
prajajñibhiḥ
|
Dativo |
प्रजज्ञये
prajajñaye
|
प्रजज्ञिभ्याम्
prajajñibhyām
|
प्रजज्ञिभ्यः
prajajñibhyaḥ
|
Ablativo |
प्रजज्ञेः
prajajñeḥ
|
प्रजज्ञिभ्याम्
prajajñibhyām
|
प्रजज्ञिभ्यः
prajajñibhyaḥ
|
Genitivo |
प्रजज्ञेः
prajajñeḥ
|
प्रजज्ञ्योः
prajajñyoḥ
|
प्रजज्ञीनाम्
prajajñīnām
|
Locativo |
प्रजज्ञौ
prajajñau
|
प्रजज्ञ्योः
prajajñyoḥ
|
प्रजज्ञिषु
prajajñiṣu
|