Singular | Dual | Plural | |
Nominativo |
प्रज्ञः
prajñaḥ |
प्रज्ञौ
prajñau |
प्रज्ञाः
prajñāḥ |
Vocativo |
प्रज्ञ
prajña |
प्रज्ञौ
prajñau |
प्रज्ञाः
prajñāḥ |
Acusativo |
प्रज्ञम्
prajñam |
प्रज्ञौ
prajñau |
प्रज्ञान्
prajñān |
Instrumental |
प्रज्ञेन
prajñena |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञैः
prajñaiḥ |
Dativo |
प्रज्ञाय
prajñāya |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञेभ्यः
prajñebhyaḥ |
Ablativo |
प्रज्ञात्
prajñāt |
प्रज्ञाभ्याम्
prajñābhyām |
प्रज्ञेभ्यः
prajñebhyaḥ |
Genitivo |
प्रज्ञस्य
prajñasya |
प्रज्ञयोः
prajñayoḥ |
प्रज्ञानाम्
prajñānām |
Locativo |
प्रज्ञे
prajñe |
प्रज्ञयोः
prajñayoḥ |
प्रज्ञेषु
prajñeṣu |