| Singular | Dual | Plural |
Nominativo |
प्रज्ञापितः
prajñāpitaḥ
|
प्रज्ञापितौ
prajñāpitau
|
प्रज्ञापिताः
prajñāpitāḥ
|
Vocativo |
प्रज्ञापित
prajñāpita
|
प्रज्ञापितौ
prajñāpitau
|
प्रज्ञापिताः
prajñāpitāḥ
|
Acusativo |
प्रज्ञापितम्
prajñāpitam
|
प्रज्ञापितौ
prajñāpitau
|
प्रज्ञापितान्
prajñāpitān
|
Instrumental |
प्रज्ञापितेन
prajñāpitena
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापितैः
prajñāpitaiḥ
|
Dativo |
प्रज्ञापिताय
prajñāpitāya
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापितेभ्यः
prajñāpitebhyaḥ
|
Ablativo |
प्रज्ञापितात्
prajñāpitāt
|
प्रज्ञापिताभ्याम्
prajñāpitābhyām
|
प्रज्ञापितेभ्यः
prajñāpitebhyaḥ
|
Genitivo |
प्रज्ञापितस्य
prajñāpitasya
|
प्रज्ञापितयोः
prajñāpitayoḥ
|
प्रज्ञापितानाम्
prajñāpitānām
|
Locativo |
प्रज्ञापिते
prajñāpite
|
प्रज्ञापितयोः
prajñāpitayoḥ
|
प्रज्ञापितेषु
prajñāpiteṣu
|