Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रज्ञान्तक prajñāntaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रज्ञान्तकः prajñāntakaḥ
प्रज्ञान्तकौ prajñāntakau
प्रज्ञान्तकाः prajñāntakāḥ
Vocativo प्रज्ञान्तक prajñāntaka
प्रज्ञान्तकौ prajñāntakau
प्रज्ञान्तकाः prajñāntakāḥ
Acusativo प्रज्ञान्तकम् prajñāntakam
प्रज्ञान्तकौ prajñāntakau
प्रज्ञान्तकान् prajñāntakān
Instrumental प्रज्ञान्तकेन prajñāntakena
प्रज्ञान्तकाभ्याम् prajñāntakābhyām
प्रज्ञान्तकैः prajñāntakaiḥ
Dativo प्रज्ञान्तकाय prajñāntakāya
प्रज्ञान्तकाभ्याम् prajñāntakābhyām
प्रज्ञान्तकेभ्यः prajñāntakebhyaḥ
Ablativo प्रज्ञान्तकात् prajñāntakāt
प्रज्ञान्तकाभ्याम् prajñāntakābhyām
प्रज्ञान्तकेभ्यः prajñāntakebhyaḥ
Genitivo प्रज्ञान्तकस्य prajñāntakasya
प्रज्ञान्तकयोः prajñāntakayoḥ
प्रज्ञान्तकानाम् prajñāntakānām
Locativo प्रज्ञान्तके prajñāntake
प्रज्ञान्तकयोः prajñāntakayoḥ
प्रज्ञान्तकेषु prajñāntakeṣu