| Singular | Dual | Plural |
Nominativo |
प्रज्ञासहायम्
prajñāsahāyam
|
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहायानि
prajñāsahāyāni
|
Vocativo |
प्रज्ञासहाय
prajñāsahāya
|
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहायानि
prajñāsahāyāni
|
Acusativo |
प्रज्ञासहायम्
prajñāsahāyam
|
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहायानि
prajñāsahāyāni
|
Instrumental |
प्रज्ञासहायेन
prajñāsahāyena
|
प्रज्ञासहायाभ्याम्
prajñāsahāyābhyām
|
प्रज्ञासहायैः
prajñāsahāyaiḥ
|
Dativo |
प्रज्ञासहायाय
prajñāsahāyāya
|
प्रज्ञासहायाभ्याम्
prajñāsahāyābhyām
|
प्रज्ञासहायेभ्यः
prajñāsahāyebhyaḥ
|
Ablativo |
प्रज्ञासहायात्
prajñāsahāyāt
|
प्रज्ञासहायाभ्याम्
prajñāsahāyābhyām
|
प्रज्ञासहायेभ्यः
prajñāsahāyebhyaḥ
|
Genitivo |
प्रज्ञासहायस्य
prajñāsahāyasya
|
प्रज्ञासहाययोः
prajñāsahāyayoḥ
|
प्रज्ञासहायानाम्
prajñāsahāyānām
|
Locativo |
प्रज्ञासहाये
prajñāsahāye
|
प्रज्ञासहाययोः
prajñāsahāyayoḥ
|
प्रज्ञासहायेषु
prajñāsahāyeṣu
|