| Singular | Dual | Plural |
Nominativo |
प्रज्वलिता
prajvalitā
|
प्रज्वलिते
prajvalite
|
प्रज्वलिताः
prajvalitāḥ
|
Vocativo |
प्रज्वलिते
prajvalite
|
प्रज्वलिते
prajvalite
|
प्रज्वलिताः
prajvalitāḥ
|
Acusativo |
प्रज्वलिताम्
prajvalitām
|
प्रज्वलिते
prajvalite
|
प्रज्वलिताः
prajvalitāḥ
|
Instrumental |
प्रज्वलितया
prajvalitayā
|
प्रज्वलिताभ्याम्
prajvalitābhyām
|
प्रज्वलिताभिः
prajvalitābhiḥ
|
Dativo |
प्रज्वलितायै
prajvalitāyai
|
प्रज्वलिताभ्याम्
prajvalitābhyām
|
प्रज्वलिताभ्यः
prajvalitābhyaḥ
|
Ablativo |
प्रज्वलितायाः
prajvalitāyāḥ
|
प्रज्वलिताभ्याम्
prajvalitābhyām
|
प्रज्वलिताभ्यः
prajvalitābhyaḥ
|
Genitivo |
प्रज्वलितायाः
prajvalitāyāḥ
|
प्रज्वलितयोः
prajvalitayoḥ
|
प्रज्वलितानाम्
prajvalitānām
|
Locativo |
प्रज्वलितायाम्
prajvalitāyām
|
प्रज्वलितयोः
prajvalitayoḥ
|
प्रज्वलितासु
prajvalitāsu
|