| Singular | Dual | Plural |
Nominativo |
प्रज्वालितः
prajvālitaḥ
|
प्रज्वालितौ
prajvālitau
|
प्रज्वालिताः
prajvālitāḥ
|
Vocativo |
प्रज्वालित
prajvālita
|
प्रज्वालितौ
prajvālitau
|
प्रज्वालिताः
prajvālitāḥ
|
Acusativo |
प्रज्वालितम्
prajvālitam
|
प्रज्वालितौ
prajvālitau
|
प्रज्वालितान्
prajvālitān
|
Instrumental |
प्रज्वालितेन
prajvālitena
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालितैः
prajvālitaiḥ
|
Dativo |
प्रज्वालिताय
prajvālitāya
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालितेभ्यः
prajvālitebhyaḥ
|
Ablativo |
प्रज्वालितात्
prajvālitāt
|
प्रज्वालिताभ्याम्
prajvālitābhyām
|
प्रज्वालितेभ्यः
prajvālitebhyaḥ
|
Genitivo |
प्रज्वालितस्य
prajvālitasya
|
प्रज्वालितयोः
prajvālitayoḥ
|
प्रज्वालितानाम्
prajvālitānām
|
Locativo |
प्रज्वालिते
prajvālite
|
प्रज्वालितयोः
prajvālitayoḥ
|
प्रज्वालितेषु
prajvāliteṣu
|