| Singular | Dual | Plural |
Nominativo |
प्रज्वारः
prajvāraḥ
|
प्रज्वारौ
prajvārau
|
प्रज्वाराः
prajvārāḥ
|
Vocativo |
प्रज्वार
prajvāra
|
प्रज्वारौ
prajvārau
|
प्रज्वाराः
prajvārāḥ
|
Acusativo |
प्रज्वारम्
prajvāram
|
प्रज्वारौ
prajvārau
|
प्रज्वारान्
prajvārān
|
Instrumental |
प्रज्वारेण
prajvāreṇa
|
प्रज्वाराभ्याम्
prajvārābhyām
|
प्रज्वारैः
prajvāraiḥ
|
Dativo |
प्रज्वाराय
prajvārāya
|
प्रज्वाराभ्याम्
prajvārābhyām
|
प्रज्वारेभ्यः
prajvārebhyaḥ
|
Ablativo |
प्रज्वारात्
prajvārāt
|
प्रज्वाराभ्याम्
prajvārābhyām
|
प्रज्वारेभ्यः
prajvārebhyaḥ
|
Genitivo |
प्रज्वारस्य
prajvārasya
|
प्रज्वारयोः
prajvārayoḥ
|
प्रज्वाराणाम्
prajvārāṇām
|
Locativo |
प्रज्वारे
prajvāre
|
प्रज्वारयोः
prajvārayoḥ
|
प्रज्वारेषु
prajvāreṣu
|