Singular | Dual | Plural | |
Nominativo |
प्रडीनः
praḍīnaḥ |
प्रडीनौ
praḍīnau |
प्रडीनाः
praḍīnāḥ |
Vocativo |
प्रडीन
praḍīna |
प्रडीनौ
praḍīnau |
प्रडीनाः
praḍīnāḥ |
Acusativo |
प्रडीनम्
praḍīnam |
प्रडीनौ
praḍīnau |
प्रडीनान्
praḍīnān |
Instrumental |
प्रडीनेन
praḍīnena |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनैः
praḍīnaiḥ |
Dativo |
प्रडीनाय
praḍīnāya |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनेभ्यः
praḍīnebhyaḥ |
Ablativo |
प्रडीनात्
praḍīnāt |
प्रडीनाभ्याम्
praḍīnābhyām |
प्रडीनेभ्यः
praḍīnebhyaḥ |
Genitivo |
प्रडीनस्य
praḍīnasya |
प्रडीनयोः
praḍīnayoḥ |
प्रडीनानाम्
praḍīnānām |
Locativo |
प्रडीने
praḍīne |
प्रडीनयोः
praḍīnayoḥ |
प्रडीनेषु
praḍīneṣu |