| Singular | Dual | Plural |
Nominativo |
प्रणादकः
praṇādakaḥ
|
प्रणादकौ
praṇādakau
|
प्रणादकाः
praṇādakāḥ
|
Vocativo |
प्रणादक
praṇādaka
|
प्रणादकौ
praṇādakau
|
प्रणादकाः
praṇādakāḥ
|
Acusativo |
प्रणादकम्
praṇādakam
|
प्रणादकौ
praṇādakau
|
प्रणादकान्
praṇādakān
|
Instrumental |
प्रणादकेन
praṇādakena
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकैः
praṇādakaiḥ
|
Dativo |
प्रणादकाय
praṇādakāya
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकेभ्यः
praṇādakebhyaḥ
|
Ablativo |
प्रणादकात्
praṇādakāt
|
प्रणादकाभ्याम्
praṇādakābhyām
|
प्रणादकेभ्यः
praṇādakebhyaḥ
|
Genitivo |
प्रणादकस्य
praṇādakasya
|
प्रणादकयोः
praṇādakayoḥ
|
प्रणादकानाम्
praṇādakānām
|
Locativo |
प्रणादके
praṇādake
|
प्रणादकयोः
praṇādakayoḥ
|
प्रणादकेषु
praṇādakeṣu
|