Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रणतबहुफल praṇatabahuphala, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणतबहुफलः praṇatabahuphalaḥ
प्रणतबहुफलौ praṇatabahuphalau
प्रणतबहुफलाः praṇatabahuphalāḥ
Vocativo प्रणतबहुफल praṇatabahuphala
प्रणतबहुफलौ praṇatabahuphalau
प्रणतबहुफलाः praṇatabahuphalāḥ
Acusativo प्रणतबहुफलम् praṇatabahuphalam
प्रणतबहुफलौ praṇatabahuphalau
प्रणतबहुफलान् praṇatabahuphalān
Instrumental प्रणतबहुफलेन praṇatabahuphalena
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलैः praṇatabahuphalaiḥ
Dativo प्रणतबहुफलाय praṇatabahuphalāya
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलेभ्यः praṇatabahuphalebhyaḥ
Ablativo प्रणतबहुफलात् praṇatabahuphalāt
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलेभ्यः praṇatabahuphalebhyaḥ
Genitivo प्रणतबहुफलस्य praṇatabahuphalasya
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलानाम् praṇatabahuphalānām
Locativo प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलेषु praṇatabahuphaleṣu