| Singular | Dual | Plural |
Nominativo |
प्रणतवती
praṇatavatī
|
प्रणतवत्यौ
praṇatavatyau
|
प्रणतवत्यः
praṇatavatyaḥ
|
Vocativo |
प्रणतवति
praṇatavati
|
प्रणतवत्यौ
praṇatavatyau
|
प्रणतवत्यः
praṇatavatyaḥ
|
Acusativo |
प्रणतवतीम्
praṇatavatīm
|
प्रणतवत्यौ
praṇatavatyau
|
प्रणतवतीः
praṇatavatīḥ
|
Instrumental |
प्रणतवत्या
praṇatavatyā
|
प्रणतवतीभ्याम्
praṇatavatībhyām
|
प्रणतवतीभिः
praṇatavatībhiḥ
|
Dativo |
प्रणतवत्यै
praṇatavatyai
|
प्रणतवतीभ्याम्
praṇatavatībhyām
|
प्रणतवतीभ्यः
praṇatavatībhyaḥ
|
Ablativo |
प्रणतवत्याः
praṇatavatyāḥ
|
प्रणतवतीभ्याम्
praṇatavatībhyām
|
प्रणतवतीभ्यः
praṇatavatībhyaḥ
|
Genitivo |
प्रणतवत्याः
praṇatavatyāḥ
|
प्रणतवत्योः
praṇatavatyoḥ
|
प्रणतवतीनाम्
praṇatavatīnām
|
Locativo |
प्रणतवत्याम्
praṇatavatyām
|
प्रणतवत्योः
praṇatavatyoḥ
|
प्रणतवतीषु
praṇatavatīṣu
|