| Singular | Dual | Plural |
Nominative |
प्रणतवती
praṇatavatī
|
प्रणतवत्यौ
praṇatavatyau
|
प्रणतवत्यः
praṇatavatyaḥ
|
Vocative |
प्रणतवति
praṇatavati
|
प्रणतवत्यौ
praṇatavatyau
|
प्रणतवत्यः
praṇatavatyaḥ
|
Accusative |
प्रणतवतीम्
praṇatavatīm
|
प्रणतवत्यौ
praṇatavatyau
|
प्रणतवतीः
praṇatavatīḥ
|
Instrumental |
प्रणतवत्या
praṇatavatyā
|
प्रणतवतीभ्याम्
praṇatavatībhyām
|
प्रणतवतीभिः
praṇatavatībhiḥ
|
Dative |
प्रणतवत्यै
praṇatavatyai
|
प्रणतवतीभ्याम्
praṇatavatībhyām
|
प्रणतवतीभ्यः
praṇatavatībhyaḥ
|
Ablative |
प्रणतवत्याः
praṇatavatyāḥ
|
प्रणतवतीभ्याम्
praṇatavatībhyām
|
प्रणतवतीभ्यः
praṇatavatībhyaḥ
|
Genitive |
प्रणतवत्याः
praṇatavatyāḥ
|
प्रणतवत्योः
praṇatavatyoḥ
|
प्रणतवतीनाम्
praṇatavatīnām
|
Locative |
प्रणतवत्याम्
praṇatavatyām
|
प्रणतवत्योः
praṇatavatyoḥ
|
प्रणतवतीषु
praṇatavatīṣu
|