Sanskrit tools

Sanskrit declension


Declension of प्रणतवती praṇatavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रणतवती praṇatavatī
प्रणतवत्यौ praṇatavatyau
प्रणतवत्यः praṇatavatyaḥ
Vocative प्रणतवति praṇatavati
प्रणतवत्यौ praṇatavatyau
प्रणतवत्यः praṇatavatyaḥ
Accusative प्रणतवतीम् praṇatavatīm
प्रणतवत्यौ praṇatavatyau
प्रणतवतीः praṇatavatīḥ
Instrumental प्रणतवत्या praṇatavatyā
प्रणतवतीभ्याम् praṇatavatībhyām
प्रणतवतीभिः praṇatavatībhiḥ
Dative प्रणतवत्यै praṇatavatyai
प्रणतवतीभ्याम् praṇatavatībhyām
प्रणतवतीभ्यः praṇatavatībhyaḥ
Ablative प्रणतवत्याः praṇatavatyāḥ
प्रणतवतीभ्याम् praṇatavatībhyām
प्रणतवतीभ्यः praṇatavatībhyaḥ
Genitive प्रणतवत्याः praṇatavatyāḥ
प्रणतवत्योः praṇatavatyoḥ
प्रणतवतीनाम् praṇatavatīnām
Locative प्रणतवत्याम् praṇatavatyām
प्रणतवत्योः praṇatavatyoḥ
प्रणतवतीषु praṇatavatīṣu