| Singular | Dual | Plural |
Nominativo |
प्रणम्रा
praṇamrā
|
प्रणम्रे
praṇamre
|
प्रणम्राः
praṇamrāḥ
|
Vocativo |
प्रणम्रे
praṇamre
|
प्रणम्रे
praṇamre
|
प्रणम्राः
praṇamrāḥ
|
Acusativo |
प्रणम्राम्
praṇamrām
|
प्रणम्रे
praṇamre
|
प्रणम्राः
praṇamrāḥ
|
Instrumental |
प्रणम्रया
praṇamrayā
|
प्रणम्राभ्याम्
praṇamrābhyām
|
प्रणम्राभिः
praṇamrābhiḥ
|
Dativo |
प्रणम्रायै
praṇamrāyai
|
प्रणम्राभ्याम्
praṇamrābhyām
|
प्रणम्राभ्यः
praṇamrābhyaḥ
|
Ablativo |
प्रणम्रायाः
praṇamrāyāḥ
|
प्रणम्राभ्याम्
praṇamrābhyām
|
प्रणम्राभ्यः
praṇamrābhyaḥ
|
Genitivo |
प्रणम्रायाः
praṇamrāyāḥ
|
प्रणम्रयोः
praṇamrayoḥ
|
प्रणम्राणाम्
praṇamrāṇām
|
Locativo |
प्रणम्रायाम्
praṇamrāyām
|
प्रणम्रयोः
praṇamrayoḥ
|
प्रणम्रासु
praṇamrāsu
|