Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रनष्टज्ञानिक pranaṣṭajñānika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रनष्टज्ञानिकः pranaṣṭajñānikaḥ
प्रनष्टज्ञानिकौ pranaṣṭajñānikau
प्रनष्टज्ञानिकाः pranaṣṭajñānikāḥ
Vocativo प्रनष्टज्ञानिक pranaṣṭajñānika
प्रनष्टज्ञानिकौ pranaṣṭajñānikau
प्रनष्टज्ञानिकाः pranaṣṭajñānikāḥ
Acusativo प्रनष्टज्ञानिकम् pranaṣṭajñānikam
प्रनष्टज्ञानिकौ pranaṣṭajñānikau
प्रनष्टज्ञानिकान् pranaṣṭajñānikān
Instrumental प्रनष्टज्ञानिकेन pranaṣṭajñānikena
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकैः pranaṣṭajñānikaiḥ
Dativo प्रनष्टज्ञानिकाय pranaṣṭajñānikāya
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकेभ्यः pranaṣṭajñānikebhyaḥ
Ablativo प्रनष्टज्ञानिकात् pranaṣṭajñānikāt
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकेभ्यः pranaṣṭajñānikebhyaḥ
Genitivo प्रनष्टज्ञानिकस्य pranaṣṭajñānikasya
प्रनष्टज्ञानिकयोः pranaṣṭajñānikayoḥ
प्रनष्टज्ञानिकानाम् pranaṣṭajñānikānām
Locativo प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकयोः pranaṣṭajñānikayoḥ
प्रनष्टज्ञानिकेषु pranaṣṭajñānikeṣu