| Singular | Dual | Plural |
Nominativo |
प्रनष्टज्ञानिकः
pranaṣṭajñānikaḥ
|
प्रनष्टज्ञानिकौ
pranaṣṭajñānikau
|
प्रनष्टज्ञानिकाः
pranaṣṭajñānikāḥ
|
Vocativo |
प्रनष्टज्ञानिक
pranaṣṭajñānika
|
प्रनष्टज्ञानिकौ
pranaṣṭajñānikau
|
प्रनष्टज्ञानिकाः
pranaṣṭajñānikāḥ
|
Acusativo |
प्रनष्टज्ञानिकम्
pranaṣṭajñānikam
|
प्रनष्टज्ञानिकौ
pranaṣṭajñānikau
|
प्रनष्टज्ञानिकान्
pranaṣṭajñānikān
|
Instrumental |
प्रनष्टज्ञानिकेन
pranaṣṭajñānikena
|
प्रनष्टज्ञानिकाभ्याम्
pranaṣṭajñānikābhyām
|
प्रनष्टज्ञानिकैः
pranaṣṭajñānikaiḥ
|
Dativo |
प्रनष्टज्ञानिकाय
pranaṣṭajñānikāya
|
प्रनष्टज्ञानिकाभ्याम्
pranaṣṭajñānikābhyām
|
प्रनष्टज्ञानिकेभ्यः
pranaṣṭajñānikebhyaḥ
|
Ablativo |
प्रनष्टज्ञानिकात्
pranaṣṭajñānikāt
|
प्रनष्टज्ञानिकाभ्याम्
pranaṣṭajñānikābhyām
|
प्रनष्टज्ञानिकेभ्यः
pranaṣṭajñānikebhyaḥ
|
Genitivo |
प्रनष्टज्ञानिकस्य
pranaṣṭajñānikasya
|
प्रनष्टज्ञानिकयोः
pranaṣṭajñānikayoḥ
|
प्रनष्टज्ञानिकानाम्
pranaṣṭajñānikānām
|
Locativo |
प्रनष्टज्ञानिके
pranaṣṭajñānike
|
प्रनष्टज्ञानिकयोः
pranaṣṭajñānikayoḥ
|
प्रनष्टज्ञानिकेषु
pranaṣṭajñānikeṣu
|