Herramientas de sánscrito

Declinación del sánscrito


Declinación de अपेतप्रजनन apetaprajanana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपेतप्रजननम् apetaprajananam
अपेतप्रजनने apetaprajanane
अपेतप्रजननानि apetaprajananāni
Vocativo अपेतप्रजनन apetaprajanana
अपेतप्रजनने apetaprajanane
अपेतप्रजननानि apetaprajananāni
Acusativo अपेतप्रजननम् apetaprajananam
अपेतप्रजनने apetaprajanane
अपेतप्रजननानि apetaprajananāni
Instrumental अपेतप्रजननेन apetaprajananena
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननैः apetaprajananaiḥ
Dativo अपेतप्रजननाय apetaprajananāya
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननेभ्यः apetaprajananebhyaḥ
Ablativo अपेतप्रजननात् apetaprajananāt
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननेभ्यः apetaprajananebhyaḥ
Genitivo अपेतप्रजननस्य apetaprajananasya
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननानाम् apetaprajananānām
Locativo अपेतप्रजनने apetaprajanane
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननेषु apetaprajananeṣu