| Singular | Dual | Plural |
Nominativo |
प्रतिश्रवम्
pratiśravam
|
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवाणि
pratiśravāṇi
|
Vocativo |
प्रतिश्रव
pratiśrava
|
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवाणि
pratiśravāṇi
|
Acusativo |
प्रतिश्रवम्
pratiśravam
|
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवाणि
pratiśravāṇi
|
Instrumental |
प्रतिश्रवेण
pratiśraveṇa
|
प्रतिश्रवाभ्याम्
pratiśravābhyām
|
प्रतिश्रवैः
pratiśravaiḥ
|
Dativo |
प्रतिश्रवाय
pratiśravāya
|
प्रतिश्रवाभ्याम्
pratiśravābhyām
|
प्रतिश्रवेभ्यः
pratiśravebhyaḥ
|
Ablativo |
प्रतिश्रवात्
pratiśravāt
|
प्रतिश्रवाभ्याम्
pratiśravābhyām
|
प्रतिश्रवेभ्यः
pratiśravebhyaḥ
|
Genitivo |
प्रतिश्रवस्य
pratiśravasya
|
प्रतिश्रवयोः
pratiśravayoḥ
|
प्रतिश्रवाणाम्
pratiśravāṇām
|
Locativo |
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवयोः
pratiśravayoḥ
|
प्रतिश्रवेषु
pratiśraveṣu
|