| Singular | Dual | Plural |
Nominativo |
प्रतिषिद्धवामः
pratiṣiddhavāmaḥ
|
प्रतिषिद्धवामौ
pratiṣiddhavāmau
|
प्रतिषिद्धवामाः
pratiṣiddhavāmāḥ
|
Vocativo |
प्रतिषिद्धवाम
pratiṣiddhavāma
|
प्रतिषिद्धवामौ
pratiṣiddhavāmau
|
प्रतिषिद्धवामाः
pratiṣiddhavāmāḥ
|
Acusativo |
प्रतिषिद्धवामम्
pratiṣiddhavāmam
|
प्रतिषिद्धवामौ
pratiṣiddhavāmau
|
प्रतिषिद्धवामान्
pratiṣiddhavāmān
|
Instrumental |
प्रतिषिद्धवामेन
pratiṣiddhavāmena
|
प्रतिषिद्धवामाभ्याम्
pratiṣiddhavāmābhyām
|
प्रतिषिद्धवामैः
pratiṣiddhavāmaiḥ
|
Dativo |
प्रतिषिद्धवामाय
pratiṣiddhavāmāya
|
प्रतिषिद्धवामाभ्याम्
pratiṣiddhavāmābhyām
|
प्रतिषिद्धवामेभ्यः
pratiṣiddhavāmebhyaḥ
|
Ablativo |
प्रतिषिद्धवामात्
pratiṣiddhavāmāt
|
प्रतिषिद्धवामाभ्याम्
pratiṣiddhavāmābhyām
|
प्रतिषिद्धवामेभ्यः
pratiṣiddhavāmebhyaḥ
|
Genitivo |
प्रतिषिद्धवामस्य
pratiṣiddhavāmasya
|
प्रतिषिद्धवामयोः
pratiṣiddhavāmayoḥ
|
प्रतिषिद्धवामानाम्
pratiṣiddhavāmānām
|
Locativo |
प्रतिषिद्धवामे
pratiṣiddhavāme
|
प्रतिषिद्धवामयोः
pratiṣiddhavāmayoḥ
|
प्रतिषिद्धवामेषु
pratiṣiddhavāmeṣu
|