| Singular | Dual | Plural |
Nominativo |
प्रतिषिद्धवामा
pratiṣiddhavāmā
|
प्रतिषिद्धवामे
pratiṣiddhavāme
|
प्रतिषिद्धवामाः
pratiṣiddhavāmāḥ
|
Vocativo |
प्रतिषिद्धवामे
pratiṣiddhavāme
|
प्रतिषिद्धवामे
pratiṣiddhavāme
|
प्रतिषिद्धवामाः
pratiṣiddhavāmāḥ
|
Acusativo |
प्रतिषिद्धवामाम्
pratiṣiddhavāmām
|
प्रतिषिद्धवामे
pratiṣiddhavāme
|
प्रतिषिद्धवामाः
pratiṣiddhavāmāḥ
|
Instrumental |
प्रतिषिद्धवामया
pratiṣiddhavāmayā
|
प्रतिषिद्धवामाभ्याम्
pratiṣiddhavāmābhyām
|
प्रतिषिद्धवामाभिः
pratiṣiddhavāmābhiḥ
|
Dativo |
प्रतिषिद्धवामायै
pratiṣiddhavāmāyai
|
प्रतिषिद्धवामाभ्याम्
pratiṣiddhavāmābhyām
|
प्रतिषिद्धवामाभ्यः
pratiṣiddhavāmābhyaḥ
|
Ablativo |
प्रतिषिद्धवामायाः
pratiṣiddhavāmāyāḥ
|
प्रतिषिद्धवामाभ्याम्
pratiṣiddhavāmābhyām
|
प्रतिषिद्धवामाभ्यः
pratiṣiddhavāmābhyaḥ
|
Genitivo |
प्रतिषिद्धवामायाः
pratiṣiddhavāmāyāḥ
|
प्रतिषिद्धवामयोः
pratiṣiddhavāmayoḥ
|
प्रतिषिद्धवामानाम्
pratiṣiddhavāmānām
|
Locativo |
प्रतिषिद्धवामायाम्
pratiṣiddhavāmāyām
|
प्रतिषिद्धवामयोः
pratiṣiddhavāmayoḥ
|
प्रतिषिद्धवामासु
pratiṣiddhavāmāsu
|