Singular | Dual | Plural | |
Nominativo |
प्रतिषेधोक्तिः
pratiṣedhoktiḥ |
प्रतिषेधोक्ती
pratiṣedhoktī |
प्रतिषेधोक्तयः
pratiṣedhoktayaḥ |
Vocativo |
प्रतिषेधोक्ते
pratiṣedhokte |
प्रतिषेधोक्ती
pratiṣedhoktī |
प्रतिषेधोक्तयः
pratiṣedhoktayaḥ |
Acusativo |
प्रतिषेधोक्तिम्
pratiṣedhoktim |
प्रतिषेधोक्ती
pratiṣedhoktī |
प्रतिषेधोक्तीः
pratiṣedhoktīḥ |
Instrumental |
प्रतिषेधोक्त्या
pratiṣedhoktyā |
प्रतिषेधोक्तिभ्याम्
pratiṣedhoktibhyām |
प्रतिषेधोक्तिभिः
pratiṣedhoktibhiḥ |
Dativo |
प्रतिषेधोक्तये
pratiṣedhoktaye प्रतिषेधोक्त्यै pratiṣedhoktyai |
प्रतिषेधोक्तिभ्याम्
pratiṣedhoktibhyām |
प्रतिषेधोक्तिभ्यः
pratiṣedhoktibhyaḥ |
Ablativo |
प्रतिषेधोक्तेः
pratiṣedhokteḥ प्रतिषेधोक्त्याः pratiṣedhoktyāḥ |
प्रतिषेधोक्तिभ्याम्
pratiṣedhoktibhyām |
प्रतिषेधोक्तिभ्यः
pratiṣedhoktibhyaḥ |
Genitivo |
प्रतिषेधोक्तेः
pratiṣedhokteḥ प्रतिषेधोक्त्याः pratiṣedhoktyāḥ |
प्रतिषेधोक्त्योः
pratiṣedhoktyoḥ |
प्रतिषेधोक्तीनाम्
pratiṣedhoktīnām |
Locativo |
प्रतिषेधोक्तौ
pratiṣedhoktau प्रतिषेधोक्त्याम् pratiṣedhoktyām |
प्रतिषेधोक्त्योः
pratiṣedhoktyoḥ |
प्रतिषेधोक्तिषु
pratiṣedhoktiṣu |