| Singular | Dual | Plural |
Nominativo |
प्रतिषेध्यम्
pratiṣedhyam
|
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्यानि
pratiṣedhyāni
|
Vocativo |
प्रतिषेध्य
pratiṣedhya
|
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्यानि
pratiṣedhyāni
|
Acusativo |
प्रतिषेध्यम्
pratiṣedhyam
|
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्यानि
pratiṣedhyāni
|
Instrumental |
प्रतिषेध्येन
pratiṣedhyena
|
प्रतिषेध्याभ्याम्
pratiṣedhyābhyām
|
प्रतिषेध्यैः
pratiṣedhyaiḥ
|
Dativo |
प्रतिषेध्याय
pratiṣedhyāya
|
प्रतिषेध्याभ्याम्
pratiṣedhyābhyām
|
प्रतिषेध्येभ्यः
pratiṣedhyebhyaḥ
|
Ablativo |
प्रतिषेध्यात्
pratiṣedhyāt
|
प्रतिषेध्याभ्याम्
pratiṣedhyābhyām
|
प्रतिषेध्येभ्यः
pratiṣedhyebhyaḥ
|
Genitivo |
प्रतिषेध्यस्य
pratiṣedhyasya
|
प्रतिषेध्ययोः
pratiṣedhyayoḥ
|
प्रतिषेध्यानाम्
pratiṣedhyānām
|
Locativo |
प्रतिषेध्ये
pratiṣedhye
|
प्रतिषेध्ययोः
pratiṣedhyayoḥ
|
प्रतिषेध्येषु
pratiṣedhyeṣu
|