| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठापयितव्यम्
pratiṣṭhāpayitavyam
|
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्यानि
pratiṣṭhāpayitavyāni
|
Vocativo |
प्रतिष्ठापयितव्य
pratiṣṭhāpayitavya
|
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्यानि
pratiṣṭhāpayitavyāni
|
Acusativo |
प्रतिष्ठापयितव्यम्
pratiṣṭhāpayitavyam
|
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्यानि
pratiṣṭhāpayitavyāni
|
Instrumental |
प्रतिष्ठापयितव्येन
pratiṣṭhāpayitavyena
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्यैः
pratiṣṭhāpayitavyaiḥ
|
Dativo |
प्रतिष्ठापयितव्याय
pratiṣṭhāpayitavyāya
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्येभ्यः
pratiṣṭhāpayitavyebhyaḥ
|
Ablativo |
प्रतिष्ठापयितव्यात्
pratiṣṭhāpayitavyāt
|
प्रतिष्ठापयितव्याभ्याम्
pratiṣṭhāpayitavyābhyām
|
प्रतिष्ठापयितव्येभ्यः
pratiṣṭhāpayitavyebhyaḥ
|
Genitivo |
प्रतिष्ठापयितव्यस्य
pratiṣṭhāpayitavyasya
|
प्रतिष्ठापयितव्ययोः
pratiṣṭhāpayitavyayoḥ
|
प्रतिष्ठापयितव्यानाम्
pratiṣṭhāpayitavyānām
|
Locativo |
प्रतिष्ठापयितव्ये
pratiṣṭhāpayitavye
|
प्रतिष्ठापयितव्ययोः
pratiṣṭhāpayitavyayoḥ
|
प्रतिष्ठापयितव्येषु
pratiṣṭhāpayitavyeṣu
|