| Singular | Dual | Plural |
Nominativo |
प्रतिष्ठास्वी
pratiṣṭhāsvī
|
प्रतिष्ठास्व्यौ
pratiṣṭhāsvyau
|
प्रतिष्ठास्व्यः
pratiṣṭhāsvyaḥ
|
Vocativo |
प्रतिष्ठास्वि
pratiṣṭhāsvi
|
प्रतिष्ठास्व्यौ
pratiṣṭhāsvyau
|
प्रतिष्ठास्व्यः
pratiṣṭhāsvyaḥ
|
Acusativo |
प्रतिष्ठास्वीम्
pratiṣṭhāsvīm
|
प्रतिष्ठास्व्यौ
pratiṣṭhāsvyau
|
प्रतिष्ठास्वीः
pratiṣṭhāsvīḥ
|
Instrumental |
प्रतिष्ठास्व्या
pratiṣṭhāsvyā
|
प्रतिष्ठास्वीभ्याम्
pratiṣṭhāsvībhyām
|
प्रतिष्ठास्वीभिः
pratiṣṭhāsvībhiḥ
|
Dativo |
प्रतिष्ठास्व्यै
pratiṣṭhāsvyai
|
प्रतिष्ठास्वीभ्याम्
pratiṣṭhāsvībhyām
|
प्रतिष्ठास्वीभ्यः
pratiṣṭhāsvībhyaḥ
|
Ablativo |
प्रतिष्ठास्व्याः
pratiṣṭhāsvyāḥ
|
प्रतिष्ठास्वीभ्याम्
pratiṣṭhāsvībhyām
|
प्रतिष्ठास्वीभ्यः
pratiṣṭhāsvībhyaḥ
|
Genitivo |
प्रतिष्ठास्व्याः
pratiṣṭhāsvyāḥ
|
प्रतिष्ठास्व्योः
pratiṣṭhāsvyoḥ
|
प्रतिष्ठास्वीनाम्
pratiṣṭhāsvīnām
|
Locativo |
प्रतिष्ठास्व्याम्
pratiṣṭhāsvyām
|
प्रतिष्ठास्व्योः
pratiṣṭhāsvyoḥ
|
प्रतिष्ठास्वीषु
pratiṣṭhāsvīṣu
|