Sanskrit tools

Sanskrit declension


Declension of प्रतिष्ठास्वी pratiṣṭhāsvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रतिष्ठास्वी pratiṣṭhāsvī
प्रतिष्ठास्व्यौ pratiṣṭhāsvyau
प्रतिष्ठास्व्यः pratiṣṭhāsvyaḥ
Vocative प्रतिष्ठास्वि pratiṣṭhāsvi
प्रतिष्ठास्व्यौ pratiṣṭhāsvyau
प्रतिष्ठास्व्यः pratiṣṭhāsvyaḥ
Accusative प्रतिष्ठास्वीम् pratiṣṭhāsvīm
प्रतिष्ठास्व्यौ pratiṣṭhāsvyau
प्रतिष्ठास्वीः pratiṣṭhāsvīḥ
Instrumental प्रतिष्ठास्व्या pratiṣṭhāsvyā
प्रतिष्ठास्वीभ्याम् pratiṣṭhāsvībhyām
प्रतिष्ठास्वीभिः pratiṣṭhāsvībhiḥ
Dative प्रतिष्ठास्व्यै pratiṣṭhāsvyai
प्रतिष्ठास्वीभ्याम् pratiṣṭhāsvībhyām
प्रतिष्ठास्वीभ्यः pratiṣṭhāsvībhyaḥ
Ablative प्रतिष्ठास्व्याः pratiṣṭhāsvyāḥ
प्रतिष्ठास्वीभ्याम् pratiṣṭhāsvībhyām
प्रतिष्ठास्वीभ्यः pratiṣṭhāsvībhyaḥ
Genitive प्रतिष्ठास्व्याः pratiṣṭhāsvyāḥ
प्रतिष्ठास्व्योः pratiṣṭhāsvyoḥ
प्रतिष्ठास्वीनाम् pratiṣṭhāsvīnām
Locative प्रतिष्ठास्व्याम् pratiṣṭhāsvyām
प्रतिष्ठास्व्योः pratiṣṭhāsvyoḥ
प्रतिष्ठास्वीषु pratiṣṭhāsvīṣu