| Singular | Dual | Plural |
Nominativo |
प्रतिसंलयनम्
pratisaṁlayanam
|
प्रतिसंलयने
pratisaṁlayane
|
प्रतिसंलयनानि
pratisaṁlayanāni
|
Vocativo |
प्रतिसंलयन
pratisaṁlayana
|
प्रतिसंलयने
pratisaṁlayane
|
प्रतिसंलयनानि
pratisaṁlayanāni
|
Acusativo |
प्रतिसंलयनम्
pratisaṁlayanam
|
प्रतिसंलयने
pratisaṁlayane
|
प्रतिसंलयनानि
pratisaṁlayanāni
|
Instrumental |
प्रतिसंलयनेन
pratisaṁlayanena
|
प्रतिसंलयनाभ्याम्
pratisaṁlayanābhyām
|
प्रतिसंलयनैः
pratisaṁlayanaiḥ
|
Dativo |
प्रतिसंलयनाय
pratisaṁlayanāya
|
प्रतिसंलयनाभ्याम्
pratisaṁlayanābhyām
|
प्रतिसंलयनेभ्यः
pratisaṁlayanebhyaḥ
|
Ablativo |
प्रतिसंलयनात्
pratisaṁlayanāt
|
प्रतिसंलयनाभ्याम्
pratisaṁlayanābhyām
|
प्रतिसंलयनेभ्यः
pratisaṁlayanebhyaḥ
|
Genitivo |
प्रतिसंलयनस्य
pratisaṁlayanasya
|
प्रतिसंलयनयोः
pratisaṁlayanayoḥ
|
प्रतिसंलयनानाम्
pratisaṁlayanānām
|
Locativo |
प्रतिसंलयने
pratisaṁlayane
|
प्रतिसंलयनयोः
pratisaṁlayanayoḥ
|
प्रतिसंलयनेषु
pratisaṁlayaneṣu
|