| Singular | Dual | Plural |
Nominativo |
प्रतिस्वनः
pratisvanaḥ
|
प्रतिस्वनौ
pratisvanau
|
प्रतिस्वनाः
pratisvanāḥ
|
Vocativo |
प्रतिस्वन
pratisvana
|
प्रतिस्वनौ
pratisvanau
|
प्रतिस्वनाः
pratisvanāḥ
|
Acusativo |
प्रतिस्वनम्
pratisvanam
|
प्रतिस्वनौ
pratisvanau
|
प्रतिस्वनान्
pratisvanān
|
Instrumental |
प्रतिस्वनेन
pratisvanena
|
प्रतिस्वनाभ्याम्
pratisvanābhyām
|
प्रतिस्वनैः
pratisvanaiḥ
|
Dativo |
प्रतिस्वनाय
pratisvanāya
|
प्रतिस्वनाभ्याम्
pratisvanābhyām
|
प्रतिस्वनेभ्यः
pratisvanebhyaḥ
|
Ablativo |
प्रतिस्वनात्
pratisvanāt
|
प्रतिस्वनाभ्याम्
pratisvanābhyām
|
प्रतिस्वनेभ्यः
pratisvanebhyaḥ
|
Genitivo |
प्रतिस्वनस्य
pratisvanasya
|
प्रतिस्वनयोः
pratisvanayoḥ
|
प्रतिस्वनानाम्
pratisvanānām
|
Locativo |
प्रतिस्वने
pratisvane
|
प्रतिस्वनयोः
pratisvanayoḥ
|
प्रतिस्वनेषु
pratisvaneṣu
|