| Singular | Dual | Plural |
Nominativo |
प्रतिहननम्
pratihananam
|
प्रतिहनने
pratihanane
|
प्रतिहननानि
pratihananāni
|
Vocativo |
प्रतिहनन
pratihanana
|
प्रतिहनने
pratihanane
|
प्रतिहननानि
pratihananāni
|
Acusativo |
प्रतिहननम्
pratihananam
|
प्रतिहनने
pratihanane
|
प्रतिहननानि
pratihananāni
|
Instrumental |
प्रतिहननेन
pratihananena
|
प्रतिहननाभ्याम्
pratihananābhyām
|
प्रतिहननैः
pratihananaiḥ
|
Dativo |
प्रतिहननाय
pratihananāya
|
प्रतिहननाभ्याम्
pratihananābhyām
|
प्रतिहननेभ्यः
pratihananebhyaḥ
|
Ablativo |
प्रतिहननात्
pratihananāt
|
प्रतिहननाभ्याम्
pratihananābhyām
|
प्रतिहननेभ्यः
pratihananebhyaḥ
|
Genitivo |
प्रतिहननस्य
pratihananasya
|
प्रतिहननयोः
pratihananayoḥ
|
प्रतिहननानाम्
pratihananānām
|
Locativo |
प्रतिहनने
pratihanane
|
प्रतिहननयोः
pratihananayoḥ
|
प्रतिहननेषु
pratihananeṣu
|