| Singular | Dual | Plural |
Nominativo |
प्रतिहिंसा
pratihiṁsā
|
प्रतिहिंसे
pratihiṁse
|
प्रतिहिंसाः
pratihiṁsāḥ
|
Vocativo |
प्रतिहिंसे
pratihiṁse
|
प्रतिहिंसे
pratihiṁse
|
प्रतिहिंसाः
pratihiṁsāḥ
|
Acusativo |
प्रतिहिंसाम्
pratihiṁsām
|
प्रतिहिंसे
pratihiṁse
|
प्रतिहिंसाः
pratihiṁsāḥ
|
Instrumental |
प्रतिहिंसया
pratihiṁsayā
|
प्रतिहिंसाभ्याम्
pratihiṁsābhyām
|
प्रतिहिंसाभिः
pratihiṁsābhiḥ
|
Dativo |
प्रतिहिंसायै
pratihiṁsāyai
|
प्रतिहिंसाभ्याम्
pratihiṁsābhyām
|
प्रतिहिंसाभ्यः
pratihiṁsābhyaḥ
|
Ablativo |
प्रतिहिंसायाः
pratihiṁsāyāḥ
|
प्रतिहिंसाभ्याम्
pratihiṁsābhyām
|
प्रतिहिंसाभ्यः
pratihiṁsābhyaḥ
|
Genitivo |
प्रतिहिंसायाः
pratihiṁsāyāḥ
|
प्रतिहिंसयोः
pratihiṁsayoḥ
|
प्रतिहिंसानाम्
pratihiṁsānām
|
Locativo |
प्रतिहिंसायाम्
pratihiṁsāyām
|
प्रतिहिंसयोः
pratihiṁsayoḥ
|
प्रतिहिंसासु
pratihiṁsāsu
|