| Singular | Dual | Plural |
Nominativo |
प्रतिहिंसितः
pratihiṁsitaḥ
|
प्रतिहिंसितौ
pratihiṁsitau
|
प्रतिहिंसिताः
pratihiṁsitāḥ
|
Vocativo |
प्रतिहिंसित
pratihiṁsita
|
प्रतिहिंसितौ
pratihiṁsitau
|
प्रतिहिंसिताः
pratihiṁsitāḥ
|
Acusativo |
प्रतिहिंसितम्
pratihiṁsitam
|
प्रतिहिंसितौ
pratihiṁsitau
|
प्रतिहिंसितान्
pratihiṁsitān
|
Instrumental |
प्रतिहिंसितेन
pratihiṁsitena
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसितैः
pratihiṁsitaiḥ
|
Dativo |
प्रतिहिंसिताय
pratihiṁsitāya
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसितेभ्यः
pratihiṁsitebhyaḥ
|
Ablativo |
प्रतिहिंसितात्
pratihiṁsitāt
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसितेभ्यः
pratihiṁsitebhyaḥ
|
Genitivo |
प्रतिहिंसितस्य
pratihiṁsitasya
|
प्रतिहिंसितयोः
pratihiṁsitayoḥ
|
प्रतिहिंसितानाम्
pratihiṁsitānām
|
Locativo |
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसितयोः
pratihiṁsitayoḥ
|
प्रतिहिंसितेषु
pratihiṁsiteṣu
|