| Singular | Dual | Plural |
Nominativo |
प्रतिहिंसिता
pratihiṁsitā
|
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसिताः
pratihiṁsitāḥ
|
Vocativo |
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसिताः
pratihiṁsitāḥ
|
Acusativo |
प्रतिहिंसिताम्
pratihiṁsitām
|
प्रतिहिंसिते
pratihiṁsite
|
प्रतिहिंसिताः
pratihiṁsitāḥ
|
Instrumental |
प्रतिहिंसितया
pratihiṁsitayā
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसिताभिः
pratihiṁsitābhiḥ
|
Dativo |
प्रतिहिंसितायै
pratihiṁsitāyai
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसिताभ्यः
pratihiṁsitābhyaḥ
|
Ablativo |
प्रतिहिंसितायाः
pratihiṁsitāyāḥ
|
प्रतिहिंसिताभ्याम्
pratihiṁsitābhyām
|
प्रतिहिंसिताभ्यः
pratihiṁsitābhyaḥ
|
Genitivo |
प्रतिहिंसितायाः
pratihiṁsitāyāḥ
|
प्रतिहिंसितयोः
pratihiṁsitayoḥ
|
प्रतिहिंसितानाम्
pratihiṁsitānām
|
Locativo |
प्रतिहिंसितायाम्
pratihiṁsitāyām
|
प्रतिहिंसितयोः
pratihiṁsitayoḥ
|
प्रतिहिंसितासु
pratihiṁsitāsu
|