| Singular | Dual | Plural |
Nominativo |
प्रतिहोमः
pratihomaḥ
|
प्रतिहोमौ
pratihomau
|
प्रतिहोमाः
pratihomāḥ
|
Vocativo |
प्रतिहोम
pratihoma
|
प्रतिहोमौ
pratihomau
|
प्रतिहोमाः
pratihomāḥ
|
Acusativo |
प्रतिहोमम्
pratihomam
|
प्रतिहोमौ
pratihomau
|
प्रतिहोमान्
pratihomān
|
Instrumental |
प्रतिहोमेन
pratihomena
|
प्रतिहोमाभ्याम्
pratihomābhyām
|
प्रतिहोमैः
pratihomaiḥ
|
Dativo |
प्रतिहोमाय
pratihomāya
|
प्रतिहोमाभ्याम्
pratihomābhyām
|
प्रतिहोमेभ्यः
pratihomebhyaḥ
|
Ablativo |
प्रतिहोमात्
pratihomāt
|
प्रतिहोमाभ्याम्
pratihomābhyām
|
प्रतिहोमेभ्यः
pratihomebhyaḥ
|
Genitivo |
प्रतिहोमस्य
pratihomasya
|
प्रतिहोमयोः
pratihomayoḥ
|
प्रतिहोमानाम्
pratihomānām
|
Locativo |
प्रतिहोमे
pratihome
|
प्रतिहोमयोः
pratihomayoḥ
|
प्रतिहोमेषु
pratihomeṣu
|