| Singular | Dual | Plural |
Nominativo |
प्रतिहरणम्
pratiharaṇam
|
प्रतिहरणे
pratiharaṇe
|
प्रतिहरणानि
pratiharaṇāni
|
Vocativo |
प्रतिहरण
pratiharaṇa
|
प्रतिहरणे
pratiharaṇe
|
प्रतिहरणानि
pratiharaṇāni
|
Acusativo |
प्रतिहरणम्
pratiharaṇam
|
प्रतिहरणे
pratiharaṇe
|
प्रतिहरणानि
pratiharaṇāni
|
Instrumental |
प्रतिहरणेन
pratiharaṇena
|
प्रतिहरणाभ्याम्
pratiharaṇābhyām
|
प्रतिहरणैः
pratiharaṇaiḥ
|
Dativo |
प्रतिहरणाय
pratiharaṇāya
|
प्रतिहरणाभ्याम्
pratiharaṇābhyām
|
प्रतिहरणेभ्यः
pratiharaṇebhyaḥ
|
Ablativo |
प्रतिहरणात्
pratiharaṇāt
|
प्रतिहरणाभ्याम्
pratiharaṇābhyām
|
प्रतिहरणेभ्यः
pratiharaṇebhyaḥ
|
Genitivo |
प्रतिहरणस्य
pratiharaṇasya
|
प्रतिहरणयोः
pratiharaṇayoḥ
|
प्रतिहरणानाम्
pratiharaṇānām
|
Locativo |
प्रतिहरणे
pratiharaṇe
|
प्रतिहरणयोः
pratiharaṇayoḥ
|
प्रतिहरणेषु
pratiharaṇeṣu
|