| Singular | Dual | Plural |
Nominativo |
प्रतिहारः
pratihāraḥ
|
प्रतिहारौ
pratihārau
|
प्रतिहाराः
pratihārāḥ
|
Vocativo |
प्रतिहार
pratihāra
|
प्रतिहारौ
pratihārau
|
प्रतिहाराः
pratihārāḥ
|
Acusativo |
प्रतिहारम्
pratihāram
|
प्रतिहारौ
pratihārau
|
प्रतिहारान्
pratihārān
|
Instrumental |
प्रतिहारेण
pratihāreṇa
|
प्रतिहाराभ्याम्
pratihārābhyām
|
प्रतिहारैः
pratihāraiḥ
|
Dativo |
प्रतिहाराय
pratihārāya
|
प्रतिहाराभ्याम्
pratihārābhyām
|
प्रतिहारेभ्यः
pratihārebhyaḥ
|
Ablativo |
प्रतिहारात्
pratihārāt
|
प्रतिहाराभ्याम्
pratihārābhyām
|
प्रतिहारेभ्यः
pratihārebhyaḥ
|
Genitivo |
प्रतिहारस्य
pratihārasya
|
प्रतिहारयोः
pratihārayoḥ
|
प्रतिहाराणाम्
pratihārāṇām
|
Locativo |
प्रतिहारे
pratihāre
|
प्रतिहारयोः
pratihārayoḥ
|
प्रतिहारेषु
pratihāreṣu
|