| Singular | Dual | Plural |
Nominativo |
प्रतिहृता
pratihṛtā
|
प्रतिहृते
pratihṛte
|
प्रतिहृताः
pratihṛtāḥ
|
Vocativo |
प्रतिहृते
pratihṛte
|
प्रतिहृते
pratihṛte
|
प्रतिहृताः
pratihṛtāḥ
|
Acusativo |
प्रतिहृताम्
pratihṛtām
|
प्रतिहृते
pratihṛte
|
प्रतिहृताः
pratihṛtāḥ
|
Instrumental |
प्रतिहृतया
pratihṛtayā
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृताभिः
pratihṛtābhiḥ
|
Dativo |
प्रतिहृतायै
pratihṛtāyai
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृताभ्यः
pratihṛtābhyaḥ
|
Ablativo |
प्रतिहृतायाः
pratihṛtāyāḥ
|
प्रतिहृताभ्याम्
pratihṛtābhyām
|
प्रतिहृताभ्यः
pratihṛtābhyaḥ
|
Genitivo |
प्रतिहृतायाः
pratihṛtāyāḥ
|
प्रतिहृतयोः
pratihṛtayoḥ
|
प्रतिहृतानाम्
pratihṛtānām
|
Locativo |
प्रतिहृतायाम्
pratihṛtāyām
|
प्रतिहृतयोः
pratihṛtayoḥ
|
प्रतिहृतासु
pratihṛtāsu
|