| Singular | Dual | Plural |
Nominativo |
प्रतीकाशः
pratīkāśaḥ
|
प्रतीकाशौ
pratīkāśau
|
प्रतीकाशाः
pratīkāśāḥ
|
Vocativo |
प्रतीकाश
pratīkāśa
|
प्रतीकाशौ
pratīkāśau
|
प्रतीकाशाः
pratīkāśāḥ
|
Acusativo |
प्रतीकाशम्
pratīkāśam
|
प्रतीकाशौ
pratīkāśau
|
प्रतीकाशान्
pratīkāśān
|
Instrumental |
प्रतीकाशेन
pratīkāśena
|
प्रतीकाशाभ्याम्
pratīkāśābhyām
|
प्रतीकाशैः
pratīkāśaiḥ
|
Dativo |
प्रतीकाशाय
pratīkāśāya
|
प्रतीकाशाभ्याम्
pratīkāśābhyām
|
प्रतीकाशेभ्यः
pratīkāśebhyaḥ
|
Ablativo |
प्रतीकाशात्
pratīkāśāt
|
प्रतीकाशाभ्याम्
pratīkāśābhyām
|
प्रतीकाशेभ्यः
pratīkāśebhyaḥ
|
Genitivo |
प्रतीकाशस्य
pratīkāśasya
|
प्रतीकाशयोः
pratīkāśayoḥ
|
प्रतीकाशानाम्
pratīkāśānām
|
Locativo |
प्रतीकाशे
pratīkāśe
|
प्रतीकाशयोः
pratīkāśayoḥ
|
प्रतीकाशेषु
pratīkāśeṣu
|