| Singular | Dual | Plural |
Nominativo |
प्रतीनाहः
pratīnāhaḥ
|
प्रतीनाहौ
pratīnāhau
|
प्रतीनाहाः
pratīnāhāḥ
|
Vocativo |
प्रतीनाह
pratīnāha
|
प्रतीनाहौ
pratīnāhau
|
प्रतीनाहाः
pratīnāhāḥ
|
Acusativo |
प्रतीनाहम्
pratīnāham
|
प्रतीनाहौ
pratīnāhau
|
प्रतीनाहान्
pratīnāhān
|
Instrumental |
प्रतीनाहेन
pratīnāhena
|
प्रतीनाहाभ्याम्
pratīnāhābhyām
|
प्रतीनाहैः
pratīnāhaiḥ
|
Dativo |
प्रतीनाहाय
pratīnāhāya
|
प्रतीनाहाभ्याम्
pratīnāhābhyām
|
प्रतीनाहेभ्यः
pratīnāhebhyaḥ
|
Ablativo |
प्रतीनाहात्
pratīnāhāt
|
प्रतीनाहाभ्याम्
pratīnāhābhyām
|
प्रतीनाहेभ्यः
pratīnāhebhyaḥ
|
Genitivo |
प्रतीनाहस्य
pratīnāhasya
|
प्रतीनाहयोः
pratīnāhayoḥ
|
प्रतीनाहानाम्
pratīnāhānām
|
Locativo |
प्रतीनाहे
pratīnāhe
|
प्रतीनाहयोः
pratīnāhayoḥ
|
प्रतीनाहेषु
pratīnāheṣu
|