| Singular | Dual | Plural |
Nominativo |
प्रतीवाहः
pratīvāhaḥ
|
प्रतीवाहौ
pratīvāhau
|
प्रतीवाहाः
pratīvāhāḥ
|
Vocativo |
प्रतीवाह
pratīvāha
|
प्रतीवाहौ
pratīvāhau
|
प्रतीवाहाः
pratīvāhāḥ
|
Acusativo |
प्रतीवाहम्
pratīvāham
|
प्रतीवाहौ
pratīvāhau
|
प्रतीवाहान्
pratīvāhān
|
Instrumental |
प्रतीवाहेन
pratīvāhena
|
प्रतीवाहाभ्याम्
pratīvāhābhyām
|
प्रतीवाहैः
pratīvāhaiḥ
|
Dativo |
प्रतीवाहाय
pratīvāhāya
|
प्रतीवाहाभ्याम्
pratīvāhābhyām
|
प्रतीवाहेभ्यः
pratīvāhebhyaḥ
|
Ablativo |
प्रतीवाहात्
pratīvāhāt
|
प्रतीवाहाभ्याम्
pratīvāhābhyām
|
प्रतीवाहेभ्यः
pratīvāhebhyaḥ
|
Genitivo |
प्रतीवाहस्य
pratīvāhasya
|
प्रतीवाहयोः
pratīvāhayoḥ
|
प्रतीवाहानाम्
pratīvāhānām
|
Locativo |
प्रतीवाहे
pratīvāhe
|
प्रतीवाहयोः
pratīvāhayoḥ
|
प्रतीवाहेषु
pratīvāheṣu
|