| Singular | Dual | Plural |
Nominativo |
प्रतीतात्मा
pratītātmā
|
प्रतीतात्मे
pratītātme
|
प्रतीतात्माः
pratītātmāḥ
|
Vocativo |
प्रतीतात्मे
pratītātme
|
प्रतीतात्मे
pratītātme
|
प्रतीतात्माः
pratītātmāḥ
|
Acusativo |
प्रतीतात्माम्
pratītātmām
|
प्रतीतात्मे
pratītātme
|
प्रतीतात्माः
pratītātmāḥ
|
Instrumental |
प्रतीतात्मया
pratītātmayā
|
प्रतीतात्माभ्याम्
pratītātmābhyām
|
प्रतीतात्माभिः
pratītātmābhiḥ
|
Dativo |
प्रतीतात्मायै
pratītātmāyai
|
प्रतीतात्माभ्याम्
pratītātmābhyām
|
प्रतीतात्माभ्यः
pratītātmābhyaḥ
|
Ablativo |
प्रतीतात्मायाः
pratītātmāyāḥ
|
प्रतीतात्माभ्याम्
pratītātmābhyām
|
प्रतीतात्माभ्यः
pratītātmābhyaḥ
|
Genitivo |
प्रतीतात्मायाः
pratītātmāyāḥ
|
प्रतीतात्मयोः
pratītātmayoḥ
|
प्रतीतात्मानाम्
pratītātmānām
|
Locativo |
प्रतीतात्मायाम्
pratītātmāyām
|
प्रतीतात्मयोः
pratītātmayoḥ
|
प्रतीतात्मासु
pratītātmāsu
|