| Singular | Dual | Plural |
Nominativo |
प्रतीतार्था
pratītārthā
|
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थाः
pratītārthāḥ
|
Vocativo |
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थाः
pratītārthāḥ
|
Acusativo |
प्रतीतार्थाम्
pratītārthām
|
प्रतीतार्थे
pratītārthe
|
प्रतीतार्थाः
pratītārthāḥ
|
Instrumental |
प्रतीतार्थया
pratītārthayā
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थाभिः
pratītārthābhiḥ
|
Dativo |
प्रतीतार्थायै
pratītārthāyai
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थाभ्यः
pratītārthābhyaḥ
|
Ablativo |
प्रतीतार्थायाः
pratītārthāyāḥ
|
प्रतीतार्थाभ्याम्
pratītārthābhyām
|
प्रतीतार्थाभ्यः
pratītārthābhyaḥ
|
Genitivo |
प्रतीतार्थायाः
pratītārthāyāḥ
|
प्रतीतार्थयोः
pratītārthayoḥ
|
प्रतीतार्थानाम्
pratītārthānām
|
Locativo |
प्रतीतार्थायाम्
pratītārthāyām
|
प्रतीतार्थयोः
pratītārthayoḥ
|
प्रतीतार्थासु
pratītārthāsu
|