| Singular | Dual | Plural |
Nominativo |
प्रत्ययिकम्
pratyayikam
|
प्रत्ययिके
pratyayike
|
प्रत्ययिकानि
pratyayikāni
|
Vocativo |
प्रत्ययिक
pratyayika
|
प्रत्ययिके
pratyayike
|
प्रत्ययिकानि
pratyayikāni
|
Acusativo |
प्रत्ययिकम्
pratyayikam
|
प्रत्ययिके
pratyayike
|
प्रत्ययिकानि
pratyayikāni
|
Instrumental |
प्रत्ययिकेन
pratyayikena
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकैः
pratyayikaiḥ
|
Dativo |
प्रत्ययिकाय
pratyayikāya
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकेभ्यः
pratyayikebhyaḥ
|
Ablativo |
प्रत्ययिकात्
pratyayikāt
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकेभ्यः
pratyayikebhyaḥ
|
Genitivo |
प्रत्ययिकस्य
pratyayikasya
|
प्रत्ययिकयोः
pratyayikayoḥ
|
प्रत्ययिकानाम्
pratyayikānām
|
Locativo |
प्रत्ययिके
pratyayike
|
प्रत्ययिकयोः
pratyayikayoḥ
|
प्रत्ययिकेषु
pratyayikeṣu
|