Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रत्ययितव्य pratyayitavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रत्ययितव्यः pratyayitavyaḥ
प्रत्ययितव्यौ pratyayitavyau
प्रत्ययितव्याः pratyayitavyāḥ
Vocativo प्रत्ययितव्य pratyayitavya
प्रत्ययितव्यौ pratyayitavyau
प्रत्ययितव्याः pratyayitavyāḥ
Acusativo प्रत्ययितव्यम् pratyayitavyam
प्रत्ययितव्यौ pratyayitavyau
प्रत्ययितव्यान् pratyayitavyān
Instrumental प्रत्ययितव्येन pratyayitavyena
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्यैः pratyayitavyaiḥ
Dativo प्रत्ययितव्याय pratyayitavyāya
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्येभ्यः pratyayitavyebhyaḥ
Ablativo प्रत्ययितव्यात् pratyayitavyāt
प्रत्ययितव्याभ्याम् pratyayitavyābhyām
प्रत्ययितव्येभ्यः pratyayitavyebhyaḥ
Genitivo प्रत्ययितव्यस्य pratyayitavyasya
प्रत्ययितव्ययोः pratyayitavyayoḥ
प्रत्ययितव्यानाम् pratyayitavyānām
Locativo प्रत्ययितव्ये pratyayitavye
प्रत्ययितव्ययोः pratyayitavyayoḥ
प्रत्ययितव्येषु pratyayitavyeṣu