| Singular | Dual | Plural |
Nominativo |
प्रतीक्षणम्
pratīkṣaṇam
|
प्रतीक्षणे
pratīkṣaṇe
|
प्रतीक्षणानि
pratīkṣaṇāni
|
Vocativo |
प्रतीक्षण
pratīkṣaṇa
|
प्रतीक्षणे
pratīkṣaṇe
|
प्रतीक्षणानि
pratīkṣaṇāni
|
Acusativo |
प्रतीक्षणम्
pratīkṣaṇam
|
प्रतीक्षणे
pratīkṣaṇe
|
प्रतीक्षणानि
pratīkṣaṇāni
|
Instrumental |
प्रतीक्षणेन
pratīkṣaṇena
|
प्रतीक्षणाभ्याम्
pratīkṣaṇābhyām
|
प्रतीक्षणैः
pratīkṣaṇaiḥ
|
Dativo |
प्रतीक्षणाय
pratīkṣaṇāya
|
प्रतीक्षणाभ्याम्
pratīkṣaṇābhyām
|
प्रतीक्षणेभ्यः
pratīkṣaṇebhyaḥ
|
Ablativo |
प्रतीक्षणात्
pratīkṣaṇāt
|
प्रतीक्षणाभ्याम्
pratīkṣaṇābhyām
|
प्रतीक्षणेभ्यः
pratīkṣaṇebhyaḥ
|
Genitivo |
प्रतीक्षणस्य
pratīkṣaṇasya
|
प्रतीक्षणयोः
pratīkṣaṇayoḥ
|
प्रतीक्षणानाम्
pratīkṣaṇānām
|
Locativo |
प्रतीक्षणे
pratīkṣaṇe
|
प्रतीक्षणयोः
pratīkṣaṇayoḥ
|
प्रतीक्षणेषु
pratīkṣaṇeṣu
|