| Singular | Dual | Plural |
Nominativo |
प्रतीपदर्शनी
pratīpadarśanī
|
प्रतीपदर्शन्यौ
pratīpadarśanyau
|
प्रतीपदर्शन्यः
pratīpadarśanyaḥ
|
Vocativo |
प्रतीपदर्शनि
pratīpadarśani
|
प्रतीपदर्शन्यौ
pratīpadarśanyau
|
प्रतीपदर्शन्यः
pratīpadarśanyaḥ
|
Acusativo |
प्रतीपदर्शनीम्
pratīpadarśanīm
|
प्रतीपदर्शन्यौ
pratīpadarśanyau
|
प्रतीपदर्शनीः
pratīpadarśanīḥ
|
Instrumental |
प्रतीपदर्शन्या
pratīpadarśanyā
|
प्रतीपदर्शनीभ्याम्
pratīpadarśanībhyām
|
प्रतीपदर्शनीभिः
pratīpadarśanībhiḥ
|
Dativo |
प्रतीपदर्शन्यै
pratīpadarśanyai
|
प्रतीपदर्शनीभ्याम्
pratīpadarśanībhyām
|
प्रतीपदर्शनीभ्यः
pratīpadarśanībhyaḥ
|
Ablativo |
प्रतीपदर्शन्याः
pratīpadarśanyāḥ
|
प्रतीपदर्शनीभ्याम्
pratīpadarśanībhyām
|
प्रतीपदर्शनीभ्यः
pratīpadarśanībhyaḥ
|
Genitivo |
प्रतीपदर्शन्याः
pratīpadarśanyāḥ
|
प्रतीपदर्शन्योः
pratīpadarśanyoḥ
|
प्रतीपदर्शनीनाम्
pratīpadarśanīnām
|
Locativo |
प्रतीपदर्शन्याम्
pratīpadarśanyām
|
प्रतीपदर्शन्योः
pratīpadarśanyoḥ
|
प्रतीपदर्शनीषु
pratīpadarśanīṣu
|