| Singular | Dual | Plural |
| Nominative |
प्रतीपदर्शनी
pratīpadarśanī
|
प्रतीपदर्शन्यौ
pratīpadarśanyau
|
प्रतीपदर्शन्यः
pratīpadarśanyaḥ
|
| Vocative |
प्रतीपदर्शनि
pratīpadarśani
|
प्रतीपदर्शन्यौ
pratīpadarśanyau
|
प्रतीपदर्शन्यः
pratīpadarśanyaḥ
|
| Accusative |
प्रतीपदर्शनीम्
pratīpadarśanīm
|
प्रतीपदर्शन्यौ
pratīpadarśanyau
|
प्रतीपदर्शनीः
pratīpadarśanīḥ
|
| Instrumental |
प्रतीपदर्शन्या
pratīpadarśanyā
|
प्रतीपदर्शनीभ्याम्
pratīpadarśanībhyām
|
प्रतीपदर्शनीभिः
pratīpadarśanībhiḥ
|
| Dative |
प्रतीपदर्शन्यै
pratīpadarśanyai
|
प्रतीपदर्शनीभ्याम्
pratīpadarśanībhyām
|
प्रतीपदर्शनीभ्यः
pratīpadarśanībhyaḥ
|
| Ablative |
प्रतीपदर्शन्याः
pratīpadarśanyāḥ
|
प्रतीपदर्शनीभ्याम्
pratīpadarśanībhyām
|
प्रतीपदर्शनीभ्यः
pratīpadarśanībhyaḥ
|
| Genitive |
प्रतीपदर्शन्याः
pratīpadarśanyāḥ
|
प्रतीपदर्शन्योः
pratīpadarśanyoḥ
|
प्रतीपदर्शनीनाम्
pratīpadarśanīnām
|
| Locative |
प्रतीपदर्शन्याम्
pratīpadarśanyām
|
प्रतीपदर्शन्योः
pratīpadarśanyoḥ
|
प्रतीपदर्शनीषु
pratīpadarśanīṣu
|