| Singular | Dual | Plural |
Nominativo |
प्रतीपाश्वः
pratīpāśvaḥ
|
प्रतीपाश्वौ
pratīpāśvau
|
प्रतीपाश्वाः
pratīpāśvāḥ
|
Vocativo |
प्रतीपाश्व
pratīpāśva
|
प्रतीपाश्वौ
pratīpāśvau
|
प्रतीपाश्वाः
pratīpāśvāḥ
|
Acusativo |
प्रतीपाश्वम्
pratīpāśvam
|
प्रतीपाश्वौ
pratīpāśvau
|
प्रतीपाश्वान्
pratīpāśvān
|
Instrumental |
प्रतीपाश्वेन
pratīpāśvena
|
प्रतीपाश्वाभ्याम्
pratīpāśvābhyām
|
प्रतीपाश्वैः
pratīpāśvaiḥ
|
Dativo |
प्रतीपाश्वाय
pratīpāśvāya
|
प्रतीपाश्वाभ्याम्
pratīpāśvābhyām
|
प्रतीपाश्वेभ्यः
pratīpāśvebhyaḥ
|
Ablativo |
प्रतीपाश्वात्
pratīpāśvāt
|
प्रतीपाश्वाभ्याम्
pratīpāśvābhyām
|
प्रतीपाश्वेभ्यः
pratīpāśvebhyaḥ
|
Genitivo |
प्रतीपाश्वस्य
pratīpāśvasya
|
प्रतीपाश्वयोः
pratīpāśvayoḥ
|
प्रतीपाश्वानाम्
pratīpāśvānām
|
Locativo |
प्रतीपाश्वे
pratīpāśve
|
प्रतीपाश्वयोः
pratīpāśvayoḥ
|
प्रतीपाश्वेषु
pratīpāśveṣu
|