| Singular | Dual | Plural |
| Nominativo |
प्रतीषितः
pratīṣitaḥ
|
प्रतीषितौ
pratīṣitau
|
प्रतीषिताः
pratīṣitāḥ
|
| Vocativo |
प्रतीषित
pratīṣita
|
प्रतीषितौ
pratīṣitau
|
प्रतीषिताः
pratīṣitāḥ
|
| Acusativo |
प्रतीषितम्
pratīṣitam
|
प्रतीषितौ
pratīṣitau
|
प्रतीषितान्
pratīṣitān
|
| Instrumental |
प्रतीषितेन
pratīṣitena
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषितैः
pratīṣitaiḥ
|
| Dativo |
प्रतीषिताय
pratīṣitāya
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषितेभ्यः
pratīṣitebhyaḥ
|
| Ablativo |
प्रतीषितात्
pratīṣitāt
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषितेभ्यः
pratīṣitebhyaḥ
|
| Genitivo |
प्रतीषितस्य
pratīṣitasya
|
प्रतीषितयोः
pratīṣitayoḥ
|
प्रतीषितानाम्
pratīṣitānām
|
| Locativo |
प्रतीषिते
pratīṣite
|
प्रतीषितयोः
pratīṣitayoḥ
|
प्रतीषितेषु
pratīṣiteṣu
|