| Singular | Dual | Plural |
Nominativo |
प्रतर्दनम्
pratardanam
|
प्रतर्दने
pratardane
|
प्रतर्दनानि
pratardanāni
|
Vocativo |
प्रतर्दन
pratardana
|
प्रतर्दने
pratardane
|
प्रतर्दनानि
pratardanāni
|
Acusativo |
प्रतर्दनम्
pratardanam
|
प्रतर्दने
pratardane
|
प्रतर्दनानि
pratardanāni
|
Instrumental |
प्रतर्दनेन
pratardanena
|
प्रतर्दनाभ्याम्
pratardanābhyām
|
प्रतर्दनैः
pratardanaiḥ
|
Dativo |
प्रतर्दनाय
pratardanāya
|
प्रतर्दनाभ्याम्
pratardanābhyām
|
प्रतर्दनेभ्यः
pratardanebhyaḥ
|
Ablativo |
प्रतर्दनात्
pratardanāt
|
प्रतर्दनाभ्याम्
pratardanābhyām
|
प्रतर्दनेभ्यः
pratardanebhyaḥ
|
Genitivo |
प्रतर्दनस्य
pratardanasya
|
प्रतर्दनयोः
pratardanayoḥ
|
प्रतर्दनानाम्
pratardanānām
|
Locativo |
प्रतर्दने
pratardane
|
प्रतर्दनयोः
pratardanayoḥ
|
प्रतर्दनेषु
pratardaneṣu
|